Advertisements
Advertisements
प्रश्न
कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
उत्तर
कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति।
APPEARS IN
संबंधित प्रश्न
श्लोकांशान् योजयत-
क | ख |
गृहं जीर्णं न वर्षासु | तौ तु क्षेत्राणि कर्षतः। |
हलेन च कुदालेन | या शुष्का कण्टकावृता। |
पादयोर्न पदत्राणे | सस्यपूर्णानि सर्वदा। |
तयोः श्रमेण क्षेत्राणि | शरीरे वसनानि नो। |
धरित्री सरसा जाता | वृष्टिं वारयितुं क्षमम्। |
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाणां जीवनं कष्टप्रदं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
शीते शरीरे कम्पनं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्रमेण धरित्री सरसा भवति।- ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
सूर्य - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
तृषा - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
जीर्णम् - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
धरित्री - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सुखम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
निर्धनम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
क्षमम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सरसा - ______
कृषकाः केन क्षेत्राणि कर्षन्ति ?