हिंदी

कृषकात् दूरे किं तिष्ठति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कृषकात् दूरे किं तिष्ठति?

एक पंक्ति में उत्तर

उत्तर

कृषकात् दूरे सुखम् तिष्ठति।

shaalaa.com
कृषिकाः कर्मवीराः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 6. (ङ) | पृष्ठ ६२

संबंधित प्रश्न

उच्चारणं कुरुत-

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

शीते शरीरे कम्पनं न भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

क्षमम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सरसा - ______


कृषकाः केन क्षेत्राणि कर्षन्ति ? 


केषां कर्मवीरत्वं न नश्यति ?


श्रमेण का सरसा भवति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×