Advertisements
Advertisements
प्रश्न
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
धरित्री - ______
विकल्प
रविः
वस्त्राणि
जर्जरम्
अधिकम्
पृथ्वी
पिपासा
उत्तर
धरित्री - पृथ्वी
APPEARS IN
संबंधित प्रश्न
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकाणां जीवनं कष्टप्रदं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
शीते शरीरे कम्पनं न भवति।- ______
उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्रमेण धरित्री सरसा भवति।- ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
वसनानि - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
सूर्य - ______
मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-
विपुलम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सुखम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
दूरे - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
निर्धनम् - ______
मञ्जूषातः विलोमपदानि चित्वा लिखत-
सरसा - ______
कृषकाः केन क्षेत्राणि कर्षन्ति ?
कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
कृषकात् दूरे किं तिष्ठति?