हिंदी

मञ्जूषातः विलोमपदानि चित्वा लिखत- निर्धनम् - - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः विलोमपदानि चित्वा लिखत-

निर्धनम् - ______

विकल्प

  • धनिकम्

  • नीरसा

  • अक्षमम्

  • दुःखम्

  • शीते

  • पार्श्वे

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

निर्धनम् - धनिकम्

shaalaa.com
कृषिकाः कर्मवीराः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 5.3 | पृष्ठ ६१

संबंधित प्रश्न

उच्चारणं कुरुत-

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 श्रमेण धरित्री सरसा भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

वसनानि - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

तृषा - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

विपुलम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

क्षमम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

ग्रीष्मे - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सरसा - ______


केषां कर्मवीरत्वं न नश्यति ?


श्रमेण का सरसा भवति?


कृषकाः सर्वेभ्यः किं किं यच्छन्ति?


कृषकात् दूरे किं तिष्ठति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×