हिंदी

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत- वसनानि - - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

वसनानि - ______

विकल्प

  • रविः

  • वस्त्राणि

  • जर्जरम्

  • अधिकम्

  • पृथ्वी

  • पिपासा

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

वसनानि - वस्त्राणि

shaalaa.com
कृषिकाः कर्मवीराः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: कृषिकाः कर्मवीराः - अभ्यासः [पृष्ठ ६१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 10 कृषिकाः कर्मवीराः
अभ्यासः | Q 4.1 | पृष्ठ ६१

संबंधित प्रश्न

उच्चारणं कुरुत-

सूर्यस्तपतु जीर्णम् शीतकालेऽपि
वारयितुम् ग्रीष्मे सस्यपूर्णानि
पदत्राणे कण्टकावृता क्षुधा-तृषाकुलौ

श्लोकांशान् योजयत-

गृहं जीर्णं न वर्षासु तौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेन या शुष्का कण्टकावृता।
पादयोर्न पदत्राणे सस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणि शरीरे वसनानि नो।
धरित्री सरसा जाता वृष्टिं वारयितुं क्षमम्।

उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

कृषकाणां जीवनं कष्टप्रदं न भवति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
कृषकः क्षेत्राणि सस्यपूर्णानि करोति।- ______


उपयुक्तकथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

शीते शरीरे कम्पनं न भवति।- ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

सूर्य - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

जीर्णम् - ______


मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

धरित्री - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

सुखम् - ______


मञ्जूषातः विलोमपदानि चित्वा लिखत-

दूरे - ______


कृषकाः केन क्षेत्राणि कर्षन्ति ? 


केषां कर्मवीरत्वं न नश्यति ?


श्रमेण का सरसा भवति?


कृषकाः सर्वेभ्यः किं किं यच्छन्ति?


कृषकात् दूरे किं तिष्ठति?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×