हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 6 - समुद्रतटः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 6 - समुद्रतटः - Shaalaa.com
Advertisements

Solutions for Chapter 6: समुद्रतटः

Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 37 - 40]

NCERT solutions for Sanskrit - Ruchira Class 6 6 समुद्रतटः अभ्यासः [Pages 37 - 40]

अभ्यासः | Q 1. | Page 37

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः
अभ्यासः | Q 2. (क) | Page 37

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः काभिः जलविहारं कुर्वन्ति?

अभ्यासः | Q 2. (ख) | Page 37

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः

अभ्यासः | Q 2. (ग) | Page 37

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः कुत्र स्वैरं विहरन्ति ?

अभ्यासः | Q 2. (घ) | Page 37

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?

अभ्यासः | Q 2. (ङ) | Page 37

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

कोच्चितटः केभ्यः ज्ञायते?
अभ्यासः | Q 3. (क) | Page 38

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।

  • बङ्गोपसागरः

  • प्रायद्वीपः

  • पर्यटनाय

  • क्रीडा

  • सङ्गमः

अभ्यासः | Q 3. (ख) | Page 38

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।

  • बङ्गोपसागरः

  • प्रायद्वीपः

  • पर्यटनाय

  • क्रीडा

  • सङ्गमः

अभ्यासः | Q 3. (ग) | Page 38

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः समुद्रतटं ______ आगच्छन्ति।

  • बङ्गोपसागरः

  • प्रायद्वीपः

  • पर्यटनाय

  • क्रीडा

  • सङ्गमः

अभ्यासः | Q 3. (घ) | Page 38

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

बालेभ्यः ______ रोचते।

  • बङ्गोपसागरः

  • प्रायद्वीपः

  • पर्यटनाय

  • क्रीडा

  • सङ्गमः

अभ्यासः | Q 3. (ङ) | Page 38

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतस्य पूर्वदिशायां ______ अस्ति।

  • बङ्गोपसागरः

  • प्रायद्वीपः

  • पर्यटनाय

  • क्रीडा

  • सङ्गमः

अभ्यासः | Q 4. | Page 38

यथायोग्यं योजयत-

समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या खेलनाय
अभ्यासः | Q 5. (क) | Page 38

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

बालकाः______सह पठन्ति।(बालिका)

अभ्यासः | Q 5. (ख) | Page 38

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)

अभ्यासः | Q 5. (ग) | Page 38

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अहमपि ______खेलामि। (कन्दुक)

अभ्यासः | Q 5. (घ) | Page 38

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)

अभ्यासः | Q 5. (ङ) | Page 38

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

मृगाः ______सह चरन्ति। (मृग)

अभ्यासः | Q 6. | Page 39

अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।

यथा-

  1. रहीमः मित्रेण सह क्रीडति।
  2. ______ ।
  3. ______।
  4. ______।
  5. ______।
  6. ______।
  7. ______।
  8. ______।
अभ्यासः | Q 7. (क) | Page 40

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।

  • निर्धनम्

  • निर्धनाय

अभ्यासः | Q 7. (ख) | Page 40

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

बालः______ विद्यालयं गच्छति।

  • पठनाय

  • पठनेन

अभ्यासः | Q 7. (ग) | Page 40

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

सज्जनाः______ जीवन्ति।

  • परोपकारम्

  • परोपकाराय

अभ्यासः | Q 7. (घ) | Page 40

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

प्रधानाचार्यः______पारितोषिकं यच्छति।

  • छात्राणाम्

  • छात्रेभ्यः

अभ्यासः | Q 7. (ङ) | Page 40

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

______ नमः।

  • शिक्षकाय

  • शिक्षकम्

Solutions for 6: समुद्रतटः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 6 - समुद्रतटः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 6 - समुद्रतटः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 6 (समुद्रतटः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 6 समुद्रतटः are समुद्रतटः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions समुद्रतटः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 6, समुद्रतटः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×