हिंदी

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- जनाः समुद्रतटं ..................... आगच्छन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः समुद्रतटं ______ आगच्छन्ति।

विकल्प

  • बङ्गोपसागरः

  • प्रायद्वीपः

  • पर्यटनाय

  • क्रीडा

  • सङ्गमः

MCQ
रिक्त स्थान भरें

उत्तर

जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।

shaalaa.com
समुद्रतटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: समुद्रतटः - अभ्यासः [पृष्ठ ३८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 6 समुद्रतटः
अभ्यासः | Q 3. (ग) | पृष्ठ ३८

संबंधित प्रश्न

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

जनाः काभिः जलविहारं कुर्वन्ति?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

कोच्चितटः केभ्यः ज्ञायते?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतस्य पूर्वदिशायां ______ अस्ति।


यथायोग्यं योजयत-

समुद्रतटः ज्ञानाय
क्रीडनकम् पोषणाय
दुग्धम् प्रकाशाय
दीपकः पर्यटनाय
विद्या खेलनाय

तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

बालकाः______सह पठन्ति।(बालिका)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अहमपि ______खेलामि। (कन्दुक)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

मृगाः ______सह चरन्ति। (मृग)


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

सज्जनाः______ जीवन्ति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

प्रधानाचार्यः______पारितोषिकं यच्छति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

______ नमः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×