हिंदी

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत- ______ नमः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

______ नमः।

विकल्प

  • शिक्षकाय

  • शिक्षकम्

MCQ
रिक्त स्थान भरें

उत्तर

शिक्षकाय नमः।

shaalaa.com
समुद्रतटः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: समुद्रतटः - अभ्यासः [पृष्ठ ४०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 6 समुद्रतटः
अभ्यासः | Q 7. (ङ) | पृष्ठ ४०

संबंधित प्रश्न

उच्चारणं कुरुत-

तरङ्गैः मत्स्यजीविनः विदेशिपर्यकेभ्यः
सङ्गमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बङ्गोसागरः चन्द्रोदयः

अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

भारतस्य दीर्घतमः समुद्रतटः कः


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -

बालकाः बालुकाभिः किं रचयन्ति?


अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-

कोच्चितटः केभ्यः ज्ञायते?

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतदेशः ______ इति कथ्यते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

बालेभ्यः ______ रोचते।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

जनाः समुद्रतटं ______ आगच्छन्ति।


मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

भारतस्य पूर्वदिशायां ______ अस्ति।


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

बालकाः______सह पठन्ति।(बालिका)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

तडागः______विभाति। (कमल)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अहमपि ______खेलामि। (कन्दुक)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

अश्वाः ______सह धावन्ति। (अश्व)


तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-

मृगाः ______सह चरन्ति। (मृग)


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

धनिक: ______ धनं ददाति।


कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-

बालः______ विद्यालयं गच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×