Advertisements
Advertisements
प्रश्न
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
भारतस्य पूर्वदिशायां ______ अस्ति।
विकल्प
बङ्गोपसागरः
प्रायद्वीपः
पर्यटनाय
क्रीडा
सङ्गमः
उत्तर
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
भारतस्य दीर्घतमः समुद्रतटः कः
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
जनाः कुत्र स्वैरं विहरन्ति ?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत -
बालकाः बालुकाभिः किं रचयन्ति?
अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
कन्याकुमारीतटे त्रयाणां सागराणां ______भवति।
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बालेभ्यः ______ रोचते।
यथायोग्यं योजयत-
समुद्रतटः | ज्ञानाय |
क्रीडनकम् | पोषणाय |
दुग्धम् | प्रकाशाय |
दीपकः | पर्यटनाय |
विद्या | खेलनाय |
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
बालकाः______सह पठन्ति।(बालिका)
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
अहमपि ______खेलामि। (कन्दुक)
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
अश्वाः ______सह धावन्ति। (अश्व)
अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।
यथा-
- रहीमः मित्रेण सह क्रीडति।
- ______ ।
- ______।
- ______।
- ______।
- ______।
- ______।
- ______।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
धनिक: ______ धनं ददाति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
सज्जनाः______ जीवन्ति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
प्रधानाचार्यः______पारितोषिकं यच्छति।
कोष्ठकाते उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
______ नमः।