हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 5 - वृक्षाः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 5 - वृक्षाः - Shaalaa.com
Advertisements

Solutions for Chapter 5: वृक्षाः

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 32 - 34]

NCERT solutions for Sanskrit - Ruchira Class 6 5 वृक्षाः अभ्यासः [Pages 32 - 34]

अभ्यासः | Q 1. (क) | Page 32

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ वनानि
अभ्यासः | Q 1.(ख) | Page 32

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ जले ______
अभ्यासः | Q 1. (ग) | Page 32

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
बिम्बम् ______ ______
अभ्यासः | Q 1. (घ) | Page 32

वचनानुसारं रिक्तस्थानानि पूरयत

एकवचनम् द्विवचनम् बहुवचनम्
वृक्षम् ______ ______
अभ्यासः | Q 1. (ङ) | Page 32

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पवनान्
अभ्यासः | Q 1. (च) | Page 32

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विवचनम् बहुवचनम्  
______ जनौ ______
अभ्यासः | Q 2. (क) | Page 32

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

 त्वं ______ पिबसि। (जल)

अभ्यासः | Q 2. (ख) | Page 32

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

छात्रः ______ पश्यति।(दूरदर्शन)

अभ्यासः | Q 2. (ग) | Page 33

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______ पिबन्ति। (पवन)

अभ्यासः | Q 2. (घ) | Page 33

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

ताः ______ लिखन्ति। (कथा)

अभ्यासः | Q 2. (ङ) | Page 33

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्ग ______ च्छावः। (जन्तुशाला)

अभ्यासः | Q 3. (क) | Page 33

अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

वृक्षाः नभः शिरस्सु वहन्ति।

अभ्यासः | Q 3. (ख) | Page 33

अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

 विहगाः वृक्षेषु कूजन्ति।

अभ्यासः | Q 3. (ग) | Page 33

अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

अभ्यासः | Q 3. (घ) | Page 33

अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

कृषकः अन्नानि उत्पादयति।

अभ्यासः | Q 3. (ङ) | Page 33

अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

सरोवरे मत्स्याः सन्ति।

अभ्यासः | Q 4. (क) | Page 33

प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः कैः पातालं स्पृश्यन्ति ?

अभ्यासः | Q 4. (ख) | Page 33

प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः किं रचयन्ति?

अभ्यासः | Q 4. (ग) | Page 33

प्रश्नानामुत्तराणि एकपदेन लिखत-

विहगाः कुत्र आसीनाः।

अभ्यासः | Q 4. (घ) | Page 33

प्रश्नानामुत्तराणि एकपदेन लिखत-

कौतुकेन वृक्षाः किं पश्यन्ति?

अभ्यासः | Q 5. (क) | Page 33

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः ______ ______
अभ्यासः | Q 5. (ख) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया सूर्यम् सूर्यौ सूर्यान्
  ______ ______ चन्द्रान्
अभ्यासः | Q 5. (ग) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया विडालेन विडालाभ्याम् विडालैः
  ______ मण्ड़ूकाभ्याम् ______
अभ्यासः | Q 5. (घ) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी सर्पाय ______ सर्पेभ्यः
  ______ वानराभ्याम् ______
अभ्यासः | Q 5. (ङ) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी मोदकात् ______ ______
  ______ ______ वृक्षेभ्यः
अभ्यासः | Q 5. (च) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी जनस्य जनयोः जनानाम्
  ______ ______ शुकानाम्
अभ्यासः | Q 5. (छ) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिक्षके ______ शिक्षकेषु
  ______ मयूरयोः ______
अभ्यासः | Q 5. (ज) | Page 34

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधनम् हे बालक! हे बालकौ! हे बालकाः!
  नर्तक! ______ ______
अभ्यासः | Q 6. (क) | Page 34

भिन्नप्रकृतिकं पदं चिनुत-

  • गङ्गा

  • लता

  • यमुना

  • नर्मदा

अभ्यासः | Q 6. (ख) | Page 34

भिन्नप्रकृतिकं पदं चिनुत-

  • उद्यानम्

  • कुसुमम्

  • फलम्

  • चित्रम्

अभ्यासः | Q 6. (घ) | Page 34

भिन्नप्रकृतिकं पदं चिनुत-

  • लेखनी

  • तूलिका

  • चटका

  • पाठशाला

अभ्यासः | Q 6. (घ) | Page 34

भिन्नप्रकृतिकं पदं चिनुत-

  • आम्रम्

  • कदलीफलम्

  • मोदकम्

  • नारङ्गम्

Solutions for 5: वृक्षाः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 5 - वृक्षाः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 5 - वृक्षाः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 5 (वृक्षाः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 5 वृक्षाः are वृक्षाः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions वृक्षाः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, वृक्षाः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×