हिंदी

वचनानुसारं रिक्तस्थानानि पूरयत- एकवचनम् द्विवचनम् बहुवचनम् ______ ______ पवनान् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पवनान्
रिक्त स्थान भरें

उत्तर

एकवचनम् द्विवचनम् बहुवचनम्
पवनम् पवनौ पवनान्
shaalaa.com
वृक्षाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वृक्षाः - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 5 वृक्षाः
अभ्यासः | Q 1. (ङ) | पृष्ठ ३२

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ वनानि

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ जले ______

वचनानुसारं रिक्तस्थानानि पूरयत

एकवचनम् द्विवचनम् बहुवचनम्
वृक्षम् ______ ______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विवचनम् बहुवचनम्  
______ जनौ ______

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

ताः ______ लिखन्ति। (कथा)


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

वृक्षाः नभः शिरस्सु वहन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

 विहगाः वृक्षेषु कूजन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

सरोवरे मत्स्याः सन्ति।


प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः कैः पातालं स्पृश्यन्ति ?


प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः किं रचयन्ति?


समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः ______ ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया विडालेन विडालाभ्याम् विडालैः
  ______ मण्ड़ूकाभ्याम् ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी सर्पाय ______ सर्पेभ्यः
  ______ वानराभ्याम् ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी जनस्य जनयोः जनानाम्
  ______ ______ शुकानाम्

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिक्षके ______ शिक्षकेषु
  ______ मयूरयोः ______

भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×