हिंदी

अधोलिखिते वाक्ये कर्तृपदानि चिनुत- पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।

एक शब्द/वाक्यांश उत्तर

उत्तर

 वृक्षाः

shaalaa.com
वृक्षाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वृक्षाः - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 5 वृक्षाः
अभ्यासः | Q 3. (ग) | पृष्ठ ३३

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ वनानि

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
बिम्बम् ______ ______

वचनानुसारं रिक्तस्थानानि पूरयत

एकवचनम् द्विवचनम् बहुवचनम्
वृक्षम् ______ ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ पवनान्

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

छात्रः ______ पश्यति।(दूरदर्शन)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

ताः ______ लिखन्ति। (कथा)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्ग ______ च्छावः। (जन्तुशाला)


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

वृक्षाः नभः शिरस्सु वहन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

कृषकः अन्नानि उत्पादयति।


प्रश्नानामुत्तराणि एकपदेन लिखत-

विहगाः कुत्र आसीनाः।


समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः ______ ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया सूर्यम् सूर्यौ सूर्यान्
  ______ ______ चन्द्रान्

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी सर्पाय ______ सर्पेभ्यः
  ______ वानराभ्याम् ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी मोदकात् ______ ______
  ______ ______ वृक्षेभ्यः

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी जनस्य जनयोः जनानाम्
  ______ ______ शुकानाम्

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×