हिंदी

भिन्नप्रकृतिकं पदं चिनुत- गङ्गा, लता, यमुना - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

भिन्नप्रकृतिकं पदं चिनुत-

विकल्प

  • गङ्गा

  • लता

  • यमुना

  • नर्मदा

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

लता

shaalaa.com
वृक्षाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वृक्षाः - अभ्यासः [पृष्ठ ३४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 5 वृक्षाः
अभ्यासः | Q 6. (क) | पृष्ठ ३४

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ जले ______

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

 त्वं ______ पिबसि। (जल)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

छात्रः ______ पश्यति।(दूरदर्शन)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______ पिबन्ति। (पवन)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

ताः ______ लिखन्ति। (कथा)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्ग ______ च्छावः। (जन्तुशाला)


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

वृक्षाः नभः शिरस्सु वहन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

 विहगाः वृक्षेषु कूजन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।


प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः कैः पातालं स्पृश्यन्ति ?


प्रश्नानामुत्तराणि एकपदेन लिखत-

कौतुकेन वृक्षाः किं पश्यन्ति?


समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः ______ ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी सर्पाय ______ सर्पेभ्यः
  ______ वानराभ्याम् ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी मोदकात् ______ ______
  ______ ______ वृक्षेभ्यः

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×