हिंदी

प्रश्नानामुत्तराणि एकपदेन लिखत- कौतुकेन वृक्षाः किं पश्यन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

प्रश्नानामुत्तराणि एकपदेन लिखत-

कौतुकेन वृक्षाः किं पश्यन्ति?

एक पंक्ति में उत्तर

उत्तर

कौतुकेन वृक्षाः पयोदर्पणे स्वप्रतिबिम्बम् पश्यन्ति।

shaalaa.com
वृक्षाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: वृक्षाः - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 5 वृक्षाः
अभ्यासः | Q 4. (घ) | पृष्ठ ३३

संबंधित प्रश्न

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ ______ वनानि

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
______ जले ______

वचनानुसारं रिक्तस्थानानि पूरयत-

एकवचनम् द्विवचनम् बहुवचनम्
बिम्बम् ______ ______

वचनानुसारं रिक्तस्थानानि पूरयत

एकवचनम् द्विवचनम् बहुवचनम्
वृक्षम् ______ ______

वचनानुसारं रिक्तस्थानानि पूरयत- 

एकवचनम् द्विवचनम् बहुवचनम्  
______ जनौ ______

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

 त्वं ______ पिबसि। (जल)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______ पिबन्ति। (पवन)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

ताः ______ लिखन्ति। (कथा)


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्ग ______ च्छावः। (जन्तुशाला)


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

वृक्षाः नभः शिरस्सु वहन्ति।


अधोलिखिते वाक्ये कर्तृपदानि चिनुत-

 विहगाः वृक्षेषु कूजन्ति।


प्रश्नानामुत्तराणि एकपदेन लिखत-

वृक्षाः किं रचयन्ति?


प्रश्नानामुत्तराणि एकपदेन लिखत-

विहगाः कुत्र आसीनाः।


समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा गजः गजौ गजाः
  अश्वः ______ ______

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया सूर्यम् सूर्यौ सूर्यान्
  ______ ______ चन्द्रान्

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी मोदकात् ______ ______
  ______ ______ वृक्षेभ्यः

समुचितैः पदैः रिक्तस्थानानि पूरयत-

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी जनस्य जनयोः जनानाम्
  ______ ______ शुकानाम्

भिन्नप्रकृतिकं पदं चिनुत-


भिन्नप्रकृतिकं पदं चिनुत-


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×