Advertisements
Advertisements
प्रश्न
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
वृक्षाः नभः शिरस्सु वहन्ति।
उत्तर
वृक्षाः
APPEARS IN
संबंधित प्रश्न
वचनानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् | द्विवचनम् | बहुवचनम् |
बिम्बम् | ______ | ______ |
वचनानुसारं रिक्तस्थानानि पूरयत
एकवचनम् | द्विवचनम् | बहुवचनम् |
वृक्षम् | ______ | ______ |
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
त्वं ______ पिबसि। (जल)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______ पिबन्ति। (पवन)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
ताः ______ लिखन्ति। (कथा)
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
आवाम्ग ______ च्छावः। (जन्तुशाला)
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
पयोदर्पणे वृक्षाः स्वप्रतिबिम्बं पश्यन्ति।
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
कृषकः अन्नानि उत्पादयति।
अधोलिखिते वाक्ये कर्तृपदानि चिनुत-
सरोवरे मत्स्याः सन्ति।
प्रश्नानामुत्तराणि एकपदेन लिखत-
वृक्षाः कैः पातालं स्पृश्यन्ति ?
प्रश्नानामुत्तराणि एकपदेन लिखत-
वृक्षाः किं रचयन्ति?
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
चतुर्थी | सर्पाय | ______ | सर्पेभ्यः |
______ | वानराभ्याम् | ______ |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
पञ्चमी | मोदकात् | ______ | ______ |
______ | ______ | वृक्षेभ्यः |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
षष्ठी | जनस्य | जनयोः | जनानाम् |
______ | ______ | शुकानाम् |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
सप्तमी | शिक्षके | ______ | शिक्षकेषु |
______ | मयूरयोः | ______ |
समुचितैः पदैः रिक्तस्थानानि पूरयत-
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
सम्बोधनम् | हे बालक! | हे बालकौ! | हे बालकाः! |
नर्तक! | ______ | ______ |
भिन्नप्रकृतिकं पदं चिनुत-