हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 4 - विद्यालयः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 4 - विद्यालयः - Shaalaa.com
Advertisements

Solutions for Chapter 4: विद्यालयः

Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 26 - 29]

NCERT solutions for Sanskrit - Ruchira Class 6 4 विद्यालयः अभ्यासः [Pages 26 - 29]

अभ्यासः | Q 1. (क) | Page 26

उच्चारणं कुरुत |

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्
अभ्यासः | Q 2. (क) | Page 26

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)

अभ्यासः | Q 2. (ख) | Page 26

निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)

अभ्यासः | Q 2. (ग) | Page 26

निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)

अभ्यासः | Q 2. (घ) | Page 26

निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)

अभ्यासः | Q 2. (ङ) | Page 33

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्  ______ गच्छावः। (जन्तुशाला)

अभ्यासः | Q 2. (ङ) | Page 26

निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)

अभ्यासः | Q 2. (च) | Page 26

निर्देशानुसारं परिवर्तनं कुरुत –

तव गृहम्।(द्विवचने)

अभ्यासः | Q 3. (क) | Page 27

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।

  • वयम्

  • अहम्

अभ्यासः | Q 3. (ख) | Page 27

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।

  • युवाम्

  • यूयम्

अभ्यासः | Q 3. (ग) | Page 27

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एतत् _____ पुस्तकम् ।

  • माम्

  • मम्

अभ्यासः | Q 3. (घ) | Page 27

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।

  • युष्मान्

  • युष्माकम्

अभ्यासः | Q 3. (ङ) | Page 26

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।

  • वयम्

  • आवाम्

अभ्यासः | Q 3. (च) | Page 27

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एषा ______ लेखनी।

  • तव

  • त्वाम्

अभ्यासः | Q 4. (क) | Page 27

क्रियापदै: वाक्यानि पूरयत–

त्वं ______

  • पठसि

  • धावाम

  • गच्छाव

  • क्रीडथ

  • लिखामि

  • पश्यथ

अभ्यासः | Q 4. (ख) | Page 27

क्रियापदै: वाक्यानि पूरयत–

आवां ______

  • पठसि

  • धावाम

  • गच्छाव

  • क्रीडथ

  • लिखामि

  • पश्यथ

अभ्यासः | Q 4. (ग) | Page 27

क्रियापदै: वाक्यानि पूरयत–

यूयं ______

  • पठसि

  • धावाम

  • गच्छाव

  • क्रीडथ

  • लिखामि

  • पश्यथ

अभ्यासः | Q 4. (घ) | Page 27

क्रियापदै: वाक्यानि पूरयत–

अहं ______

  • पठसि

  • धावाम:

  • गच्छाव:

  • क्रीडथ:

  • लिखामि

  • पश्यथ

अभ्यासः | Q 4. (ङ) | Page 27

क्रियापदै: वाक्यानि पूरयत–

युवां ______

  • पठसि

  • धावाम

  • गच्छाव

  • क्रीडथ

  • लिखामि

  • पश्यथ

अभ्यासः | Q 4. (च) | Page 27

क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 

  • पठसि

  • धावाम

  • गच्छाव:

  • क्रीडथ

  • लिखामि

  • पश्यथ

उचितपदै: वाक्यनिर्माणं कुरुत–

अभ्यासः | Q 5. (क) | Page 28

एतत् ______ गृहम्।

  • मम

  • तव

  • आवयो

  • युवयो

  • अस्माकम्

  • युष्माकम्

अभ्यासः | Q 5. (ख) | Page 28

______ मैत्री दृढा।

  • मम

  • तव

  • आवयो:

  • युवयो:

  • अस्माकम्

  • युष्माकम्

अभ्यासः | Q 5. (ग) | Page 27

एष: ______ विद्यालय:।

  • मम

  • तव

  • आवयो:

  • युवयो:

  • अस्माकम्

  • युष्माकम्

अभ्यासः | Q 5. (घ) | Page 28

एषा ______ अध्यापिका।

  • मम

  • तव

  • आवयो:

  • युवयो:

  • अस्माकम्

  • युष्माकम्

अभ्यासः | Q 5. (ङ) | Page 28

भारतम् ______ देश:।

  • मम

  • तव

  • आवयो:

  • युवयो:

  • अस्माकम्

  • युष्माकम्

अभ्यासः | Q 5. (च) | Page 27

एतानि ______ पुस्तकानि।

  • मम

  • तव

  • आवयो:

  • युवयो:

  • अस्माकम्

  • युष्माकम्

अभ्यासः | Q 6. (क) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______

अभ्यासः | Q 6. (ख) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______

अभ्यासः | Q 6. (ग) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______

अभ्यासः | Q 6. (घ) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______

अभ्यासः | Q 6. (ङ) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______

अभ्यासः | Q 6. (च) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

तव - ______

अभ्यासः | Q 6. (छ) | Page 28

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एतानि - ______

अभ्यासः | Q 7. (क) | Page 29

वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।
अभ्यासः | Q 7. (ख) | Page 29

उपयुक्तेन अर्थेन सह योजयत–

शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

Solutions for 4: विद्यालयः

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 4 - विद्यालयः - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 4 - विद्यालयः

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 4 (विद्यालयः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 4 विद्यालयः are विद्यालयः, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions विद्यालयः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 4, विद्यालयः Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×