Advertisements
Advertisements
प्रश्न
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
स: - ______
उत्तर
स: - ते
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत |
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम् | आवय़ोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत –
अहं नृत्यामि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
युवां क्रीडथः। (एकवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ गच्छथ:।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एतत् _____ पुस्तकम् ।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ छात्रे स्व:।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एषा ______ लेखनी।
क्रियापदै: वाक्यानि पूरयत–
यूयं ______
एतत् ______ गृहम्।
एष: ______ विद्यालय:।
एतानि ______ पुस्तकानि।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
उपयुक्तेन अर्थेन सह योजयत–
शब्द: | अर्थ |
सा | तुम दोनों का |
तानि | तुम सब |
अस्माकम् | मेरा |
यूयम् | वह (स्त्रीलिङ्ग) |
आवाम् | तुम्हारा |
मम | वे (नपुंसकलिङ्ग) |
युवयो: | हम दोनों |
तव | हमारा |