हिंदी

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– ______ गच्छथ:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।

विकल्प

  • युवाम्

  • यूयम्

MCQ
रिक्त स्थान भरें

उत्तर

युवां गच्छथः।

shaalaa.com
विद्यालयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: विद्यालयः - अभ्यासः [पृष्ठ २७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 4 विद्यालयः
अभ्यासः | Q 3. (ख) | पृष्ठ २७

संबंधित प्रश्न

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


क्रियापदै: वाक्यानि पूरयत–

त्वं ______


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 


एषा ______ अध्यापिका।


भारतम् ______ देश:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एतानि - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×