Advertisements
Advertisements
प्रश्न
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ गच्छथ:।
विकल्प
युवाम्
यूयम्
उत्तर
युवां गच्छथः।
APPEARS IN
संबंधित प्रश्न
निर्देशानुसारं परिवर्तनं कुरुत –
अहं नृत्यामि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
त्वं पठसि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
युवां क्रीडथः। (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
अस्माकं पुस्तकानि। (एकवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______पठामि।
क्रियापदै: वाक्यानि पूरयत–
त्वं ______
क्रियापदै: वाक्यानि पूरयत–
आवां ______
क्रियापदै: वाक्यानि पूरयत–
युवां ______
क्रियापदै: वाक्यानि पूरयत–
वयं ______
एषा ______ अध्यापिका।
भारतम् ______ देश:।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
स: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
त्वम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
वार्तालापे रिक्तस्थानानि पूरयत-
प्रियंवदा- | शकुन्तले! ______ किं करोषि? |
शकुन्तला | प्रियंवदे! ______ नृत्यामि, ______ किं करोषि? |
प्रियंवदा | शकुन्तले! ______ गायामि। किं ______ न गायसि? |
शकुन्तला | प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि। |
प्रियंवदा | शकुन्तले! किं ______ माता नृत्यति। |
शकुन्तला | आम् ______ माता अपि नृत्यति। |
प्रियंवदा | साधु, ______ चलाव:। |