English

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– ______ गच्छथ:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।

Options

  • युवाम्

  • यूयम्

MCQ
Fill in the Blanks

Solution

युवां गच्छथः।

shaalaa.com
विद्यालयः
  Is there an error in this question or solution?
Chapter 4: विद्यालयः - अभ्यासः [Page 27]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 4 विद्यालयः
अभ्यासः | Q 3. (ख) | Page 27

RELATED QUESTIONS

निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एतत् _____ पुस्तकम् ।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


______ मैत्री दृढा।


एष: ______ विद्यालय:।


एषा ______ अध्यापिका।


भारतम् ______ देश:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एतानि - ______


कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्  ______ गच्छावः। (जन्तुशाला)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×