English

______ मैत्री दृढा। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

______ मैत्री दृढा।

Options

  • मम

  • तव

  • आवयो:

  • युवयो:

  • अस्माकम्

  • युष्माकम्

MCQ
Fill in the Blanks

Solution

आवयोः मैत्री दृढा।

shaalaa.com
विद्यालयः
  Is there an error in this question or solution?
Chapter 4: विद्यालयः - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 4 विद्यालयः
अभ्यासः | Q 5. (ख) | Page 28

RELATED QUESTIONS

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

तव गृहम्।(द्विवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एतत् _____ पुस्तकम् ।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एषा ______ लेखनी।


क्रियापदै: वाक्यानि पूरयत–

त्वं ______


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


एतत् ______ गृहम्।


एषा ______ अध्यापिका।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

उपयुक्तेन अर्थेन सह योजयत–

शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×