English

निर्देशानुसारं परिवर्तनं कुरुत – अहं नृत्यामि।(बहुवचने) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)

One Line Answer

Solution

वयं नृत्यामः।

shaalaa.com
विद्यालयः
  Is there an error in this question or solution?
Chapter 4: विद्यालयः - अभ्यासः [Page 26]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 4 विद्यालयः
अभ्यासः | Q 2. (क) | Page 26

RELATED QUESTIONS

निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

तव गृहम्।(द्विवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।


क्रियापदै: वाक्यानि पूरयत–

त्वं ______


क्रियापदै: वाक्यानि पूरयत–

अहं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


______ मैत्री दृढा।


एष: ______ विद्यालय:।


एषा ______ अध्यापिका।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

तव - ______


उपयुक्तेन अर्थेन सह योजयत–

शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×