English

क्रियापदै: वाक्यानि पूरयत– अहं - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

क्रियापदै: वाक्यानि पूरयत–

अहं ______

Options

  • पठसि

  • धावाम:

  • गच्छाव:

  • क्रीडथ:

  • लिखामि

  • पश्यथ

MCQ
Fill in the Blanks

Solution

अहं लिखामि

shaalaa.com
विद्यालयः
  Is there an error in this question or solution?
Chapter 4: विद्यालयः - अभ्यासः [Page 27]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 4 विद्यालयः
अभ्यासः | Q 4. (घ) | Page 27

RELATED QUESTIONS

उच्चारणं कुरुत |

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


क्रियापदै: वाक्यानि पूरयत–

त्वं ______


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


एतत् ______ गृहम्।


भारतम् ______ देश:।


एतानि ______ पुस्तकानि।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एतानि - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×