Advertisements
Advertisements
Question
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
Solution
एतानि - एतत्
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत –
अहं नृत्यामि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ गच्छथ:।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ छात्रे स्व:।
क्रियापदै: वाक्यानि पूरयत–
आवां ______
क्रियापदै: वाक्यानि पूरयत–
अहं ______
क्रियापदै: वाक्यानि पूरयत–
युवां ______
क्रियापदै: वाक्यानि पूरयत–
वयं ______
______ मैत्री दृढा।
एषा ______ अध्यापिका।
एतानि ______ पुस्तकानि।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
स: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
आवाम् ______ गच्छावः। (जन्तुशाला)