English

क्रियापदै: वाक्यानि पूरयत– आवां - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

क्रियापदै: वाक्यानि पूरयत–

आवां ______

Options

  • पठसि

  • धावाम

  • गच्छाव

  • क्रीडथ

  • लिखामि

  • पश्यथ

MCQ
Fill in the Blanks

Solution

आवां गच्छावः

shaalaa.com
विद्यालयः
  Is there an error in this question or solution?
Chapter 4: विद्यालयः - अभ्यासः [Page 27]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 4 विद्यालयः
अभ्यासः | Q 4. (ख) | Page 27

RELATED QUESTIONS

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 


एतत् ______ गृहम्।


______ मैत्री दृढा।


एष: ______ विद्यालय:।


एषा ______ अध्यापिका।


भारतम् ______ देश:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

तव - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एतानि - ______


उपयुक्तेन अर्थेन सह योजयत–

शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×