Advertisements
Advertisements
Question
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
अस्माकम् - ______
Solution
अस्माकम् - युष्माकम्
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत –
अहं नृत्यामि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
युवां क्रीडथः। (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ क्रीडनकानि।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एषा ______ लेखनी।
क्रियापदै: वाक्यानि पूरयत–
वयं ______
एषा ______ अध्यापिका।
भारतम् ______ देश:।
एतानि ______ पुस्तकानि।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
स: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
ता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
वार्तालापे रिक्तस्थानानि पूरयत-
प्रियंवदा- | शकुन्तले! ______ किं करोषि? |
शकुन्तला | प्रियंवदे! ______ नृत्यामि, ______ किं करोषि? |
प्रियंवदा | शकुन्तले! ______ गायामि। किं ______ न गायसि? |
शकुन्तला | प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि। |
प्रियंवदा | शकुन्तले! किं ______ माता नृत्यति। |
शकुन्तला | आम् ______ माता अपि नृत्यति। |
प्रियंवदा | साधु, ______ चलाव:। |
उपयुक्तेन अर्थेन सह योजयत–
शब्द: | अर्थ |
सा | तुम दोनों का |
तानि | तुम सब |
अस्माकम् | मेरा |
यूयम् | वह (स्त्रीलिङ्ग) |
आवाम् | तुम्हारा |
मम | वे (नपुंसकलिङ्ग) |
युवयो: | हम दोनों |
तव | हमारा |