Advertisements
Advertisements
Question
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ क्रीडनकानि।
Options
युष्मान्
युष्माकम्
Solution
युष्माकं क्रीडनकानि।
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत –
अहं नृत्यामि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
त्वं पठसि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
युवां क्रीडथः। (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______पठामि।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ गच्छथ:।
क्रियापदै: वाक्यानि पूरयत–
आवां ______
क्रियापदै: वाक्यानि पूरयत–
युवां ______
क्रियापदै: वाक्यानि पूरयत–
वयं ______
______ मैत्री दृढा।
एष: ______ विद्यालय:।
भारतम् ______ देश:।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
ता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
त्वम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
उपयुक्तेन अर्थेन सह योजयत–
शब्द: | अर्थ |
सा | तुम दोनों का |
तानि | तुम सब |
अस्माकम् | मेरा |
यूयम् | वह (स्त्रीलिङ्ग) |
आवाम् | तुम्हारा |
मम | वे (नपुंसकलिङ्ग) |
युवयो: | हम दोनों |
तव | हमारा |
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
आवाम् ______ गच्छावः। (जन्तुशाला)