मराठी

क्रियापदै: वाक्यानि पूरयत– अहं - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

क्रियापदै: वाक्यानि पूरयत–

अहं ______

पर्याय

  • पठसि

  • धावाम:

  • गच्छाव:

  • क्रीडथ:

  • लिखामि

  • पश्यथ

MCQ
रिकाम्या जागा भरा

उत्तर

अहं लिखामि

shaalaa.com
विद्यालयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: विद्यालयः - अभ्यासः [पृष्ठ २७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 4 विद्यालयः
अभ्यासः | Q 4. (घ) | पृष्ठ २७

संबंधित प्रश्‍न

उच्चारणं कुरुत |

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 


______ मैत्री दृढा।


एषा ______ अध्यापिका।


भारतम् ______ देश:।


एतानि ______ पुस्तकानि।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्  ______ गच्छावः। (जन्तुशाला)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×