Advertisements
Advertisements
प्रश्न
भारतम् ______ देश:।
पर्याय
मम
तव
आवयो:
युवयो:
अस्माकम्
युष्माकम्
उत्तर
भारतम् अस्माकं देशः।
APPEARS IN
संबंधित प्रश्न
निर्देशानुसारं परिवर्तनं कुरुत –
त्वं पठसि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
अस्माकं पुस्तकानि। (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
तव गृहम्।(द्विवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______पठामि।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एतत् _____ पुस्तकम् ।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ छात्रे स्व:।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एषा ______ लेखनी।
क्रियापदै: वाक्यानि पूरयत–
आवां ______
क्रियापदै: वाक्यानि पूरयत–
यूयं ______
क्रियापदै: वाक्यानि पूरयत–
अहं ______
क्रियापदै: वाक्यानि पूरयत–
युवां ______
एतानि ______ पुस्तकानि।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
स: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
आवाम् ______ गच्छावः। (जन्तुशाला)