मराठी

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– एषा ______ लेखनी। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एषा ______ लेखनी।

पर्याय

  • तव

  • त्वाम्

MCQ
रिकाम्या जागा भरा

उत्तर

एषा तव लेखनी।

shaalaa.com
विद्यालयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: विद्यालयः - अभ्यासः [पृष्ठ २७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 4 विद्यालयः
अभ्यासः | Q 3. (च) | पृष्ठ २७

संबंधित प्रश्‍न

निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

तव गृहम्।(द्विवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


क्रियापदै: वाक्यानि पूरयत–

त्वं ______


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


एतत् ______ गृहम्।


______ मैत्री दृढा।


एषा ______ अध्यापिका।


भारतम् ______ देश:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×