मराठी

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– ______ छात्रे स्व:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।

पर्याय

  • वयम्

  • आवाम्

MCQ
रिकाम्या जागा भरा

उत्तर

आवां छात्रे स्वः।

shaalaa.com
विद्यालयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: विद्यालयः - अभ्यासः [पृष्ठ २६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 4 विद्यालयः
अभ्यासः | Q 3. (ङ) | पृष्ठ २६

संबंधित प्रश्‍न

उच्चारणं कुरुत |

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।


क्रियापदै: वाक्यानि पूरयत–

अहं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


______ मैत्री दृढा।


भारतम् ______ देश:।


एतानि ______ पुस्तकानि।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

तव - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×