मराठी

वार्तालापे रिक्तस्थानानि पूरयत- प्रियंवदा- शकुन्तले! ______ किं करोषि? शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि? प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।
रिकाम्या जागा भरा

उत्तर

प्रियंवदा- शकुन्तले! त्वं किं करोषि?
शकुन्तला प्रियंवदे! अहं नृत्यामि, त्वं किं करोषि?
प्रियंवदा शकुन्तले! अहं गायामि। किं त्वं न गायसि?
शकुन्तला प्रियंवदे! अहं  न गायामि। अहं  तु नृत्यामि।
प्रियंवदा शकुन्तले! किं तव  माता नृत्यति।
शकुन्तला आम्  मम माता अपि नृत्यति।
प्रियंवदा साधु, आवां चलाव:।
shaalaa.com
विद्यालयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: विद्यालयः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 4 विद्यालयः
अभ्यासः | Q 7. (क) | पृष्ठ २९

संबंधित प्रश्‍न

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

तव गृहम्।(द्विवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एषा ______ लेखनी।


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 


एतत् ______ गृहम्।


______ मैत्री दृढा।


एष: ______ विद्यालय:।


एषा ______ अध्यापिका।


एतानि ______ पुस्तकानि।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×