हिंदी

वार्तालापे रिक्तस्थानानि पूरयत- प्रियंवदा- शकुन्तले! ______ किं करोषि? शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि? प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।
रिक्त स्थान भरें

उत्तर

प्रियंवदा- शकुन्तले! त्वं किं करोषि?
शकुन्तला प्रियंवदे! अहं नृत्यामि, त्वं किं करोषि?
प्रियंवदा शकुन्तले! अहं गायामि। किं त्वं न गायसि?
शकुन्तला प्रियंवदे! अहं  न गायामि। अहं  तु नृत्यामि।
प्रियंवदा शकुन्तले! किं तव  माता नृत्यति।
शकुन्तला आम्  मम माता अपि नृत्यति।
प्रियंवदा साधु, आवां चलाव:।
shaalaa.com
विद्यालयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: विद्यालयः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 4 विद्यालयः
अभ्यासः | Q 7. (क) | पृष्ठ २९

संबंधित प्रश्न

उच्चारणं कुरुत |

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एतत् _____ पुस्तकम् ।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

अहं ______


एतत् ______ गृहम्।


एष: ______ विद्यालय:।


एषा ______ अध्यापिका।


भारतम् ______ देश:।


एतानि ______ पुस्तकानि।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______


उपयुक्तेन अर्थेन सह योजयत–

शब्द: अर्थ
सा तुम दोनों का
तानि तुम सब
अस्माकम् मेरा
यूयम् वह (स्त्रीलिङ्ग)
आवाम् तुम्हारा
मम वे (नपुंसकलिङ्ग)
युवयो: हम दोनों
तव हमारा

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्  ______ गच्छावः। (जन्तुशाला)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×