हिंदी

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत– एतत् _____ पुस्तकम् । - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एतत् _____ पुस्तकम् ।

विकल्प

  • माम्

  • मम्

MCQ
रिक्त स्थान भरें

उत्तर

एतत् मम पुस्तकम्।

shaalaa.com
विद्यालयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: विद्यालयः - अभ्यासः [पृष्ठ २७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 4 विद्यालयः
अभ्यासः | Q 3. (ग) | पृष्ठ २७

संबंधित प्रश्न

उच्चारणं कुरुत |

अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मम् आवय़ोः अस्माकम्
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
तव युवयोः युष्माकम्

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

अस्माकं पुस्तकानि। (एकवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

तव गृहम्।(द्विवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ गच्छथ:।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एषा ______ लेखनी।


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

अहं ______


क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 


______ मैत्री दृढा।


भारतम् ______ देश:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×