Advertisements
Advertisements
प्रश्न
क्रियापदै: वाक्यानि पूरयत–
वयं ______
विकल्प
पठसि
धावाम
गच्छाव:
क्रीडथ
लिखामि
पश्यथ
उत्तर
वयं धावामः।
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत |
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम् | आवय़ोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
निर्देशानुसारं परिवर्तनं कुरुत –
अहं नृत्यामि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
त्वं पठसि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
युवां क्रीडथः। (एकवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
तव गृहम्।(द्विवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ गच्छथ:।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एतत् _____ पुस्तकम् ।
क्रियापदै: वाक्यानि पूरयत–
त्वं ______
क्रियापदै: वाक्यानि पूरयत–
अहं ______
एषा ______ अध्यापिका।
भारतम् ______ देश:।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
त्वम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______