हिंदी

निर्देशानुसारं परिवर्तनं कुरुत – आवां गच्छाव:। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं परिवर्तनं कुरुत –

आवां गच्छाव:।(बहुवचने)

एक पंक्ति में उत्तर

उत्तर

वयं गच्छामः।

shaalaa.com
विद्यालयः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: विद्यालयः - अभ्यासः [पृष्ठ २६]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 4 विद्यालयः
अभ्यासः | Q 2. (घ) | पृष्ठ २६

संबंधित प्रश्न

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ क्रीडनकानि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______ छात्रे स्व:।


क्रियापदै: वाक्यानि पूरयत–

त्वं ______


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


क्रियापदै: वाक्यानि पूरयत–

 वयं ______ 


एतत् ______ गृहम्।


______ मैत्री दृढा।


एष: ______ विद्यालय:।


भारतम् ______ देश:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

स: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

एतानि - ______


वार्तालापे रिक्तस्थानानि पूरयत-

प्रियंवदा- शकुन्तले! ______ किं करोषि?
शकुन्तला प्रियंवदे! ______ नृत्यामि, ______ किं करोषि?
प्रियंवदा शकुन्तले! ______ गायामि। किं ______ न गायसि?
शकुन्तला प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि।
प्रियंवदा शकुन्तले! किं ______ माता नृत्यति।
शकुन्तला आम्  ______ माता अपि नृत्यति।
प्रियंवदा साधु, ______ चलाव:।

कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

आवाम्  ______ गच्छावः। (जन्तुशाला)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×