Advertisements
Advertisements
प्रश्न
क्रियापदै: वाक्यानि पूरयत–
यूयं ______
पर्याय
पठसि
धावाम
गच्छाव
क्रीडथ
लिखामि
पश्यथ
उत्तर
यूयं पश्यथ।
APPEARS IN
संबंधित प्रश्न
निर्देशानुसारं परिवर्तनं कुरुत –
त्वं पठसि।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
तव गृहम्।(द्विवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______पठामि।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ क्रीडनकानि।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______ छात्रे स्व:।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एषा ______ लेखनी।
क्रियापदै: वाक्यानि पूरयत–
अहं ______
क्रियापदै: वाक्यानि पूरयत–
वयं ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
ता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एतानि - ______
वार्तालापे रिक्तस्थानानि पूरयत-
प्रियंवदा- | शकुन्तले! ______ किं करोषि? |
शकुन्तला | प्रियंवदे! ______ नृत्यामि, ______ किं करोषि? |
प्रियंवदा | शकुन्तले! ______ गायामि। किं ______ न गायसि? |
शकुन्तला | प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि। |
प्रियंवदा | शकुन्तले! किं ______ माता नृत्यति। |
शकुन्तला | आम् ______ माता अपि नृत्यति। |
प्रियंवदा | साधु, ______ चलाव:। |
कोष्ठके प्रदत्तशब्दे उपयुक्ताविभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
आवाम् ______ गच्छावः। (जन्तुशाला)