मराठी

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत– ता: - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 ता: - ______

रिकाम्या जागा भरा

उत्तर

ता: - सा

shaalaa.com
विद्यालयः
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: विद्यालयः - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 4 विद्यालयः
अभ्यासः | Q 6. (ख) | पृष्ठ २८

संबंधित प्रश्‍न

निर्देशानुसारं परिवर्तनं कुरुत –

अहं नृत्यामि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

त्वं पठसि।(बहुवचने)


निर्देशानुसारं परिवर्तनं कुरुत –

 युवां क्रीडथः। (एकवचने)


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

______पठामि।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एतत् _____ पुस्तकम् ।


कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–

एषा ______ लेखनी।


क्रियापदै: वाक्यानि पूरयत–

आवां ______


क्रियापदै: वाक्यानि पूरयत–

यूयं ______


क्रियापदै: वाक्यानि पूरयत–

अहं ______


क्रियापदै: वाक्यानि पूरयत–

युवां ______


एतत् ______ गृहम्।


______ मैत्री दृढा।


एष: ______ विद्यालय:।


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

 एता: - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

त्वम् - ______


एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–

अस्माकम् - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×