Advertisements
Advertisements
Question
उच्चारणं कुरुत |
अहम् | आवाम् | वयम् |
माम् | आवाम् | अस्मान् |
मम् | आवय़ोः | अस्माकम् |
त्वम् | युवाम् | यूयम् |
त्वाम् | युवाम् | युष्मान् |
तव | युवयोः | युष्माकम् |
Solution
छात्राः स्वयमेव कुर्वन्ति।
APPEARS IN
RELATED QUESTIONS
निर्देशानुसारं परिवर्तनं कुरुत –
आवां गच्छाव:।(बहुवचने)
निर्देशानुसारं परिवर्तनं कुरुत –
अस्माकं पुस्तकानि। (एकवचने)
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
______पठामि।
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत–
एतत् _____ पुस्तकम् ।
क्रियापदै: वाक्यानि पूरयत–
त्वं ______
क्रियापदै: वाक्यानि पूरयत–
यूयं ______
क्रियापदै: वाक्यानि पूरयत–
वयं ______
एतत् ______ गृहम्।
______ मैत्री दृढा।
एतानि ______ पुस्तकानि।
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
स: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
ता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
एता: - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
त्वम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
अस्माकम् - ______
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत–
तव - ______
वार्तालापे रिक्तस्थानानि पूरयत-
प्रियंवदा- | शकुन्तले! ______ किं करोषि? |
शकुन्तला | प्रियंवदे! ______ नृत्यामि, ______ किं करोषि? |
प्रियंवदा | शकुन्तले! ______ गायामि। किं ______ न गायसि? |
शकुन्तला | प्रियंवदे! ______ न गायामि। ______ तु नृत्यामि। |
प्रियंवदा | शकुन्तले! किं ______ माता नृत्यति। |
शकुन्तला | आम् ______ माता अपि नृत्यति। |
प्रियंवदा | साधु, ______ चलाव:। |