हिंदी

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 14 - अहह आः च [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 14 - अहह आः च - Shaalaa.com
Advertisements

Solutions for Chapter 14: अहह आः च

Below listed, you can find solutions for Chapter 14 of CBSE NCERT for Sanskrit - Ruchira Class 6.


अभ्यासः
अभ्यासः [Pages 80 - 82]

NCERT solutions for Sanskrit - Ruchira Class 6 14 अहह आः च अभ्यासः [Pages 80 - 82]

अभ्यासः | Q 1. | Page 80

अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्ते अकस्मात्
सद्यः पृथ्वीम्
सहसा गगनम्
धनम् शीघ्रम्
आकाशम् करे
धराम् द्रविणम्
अभ्यासः | Q 2. (क) | Page 80

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

अभ्यासः | Q 2. (ख) | Page 80

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

अभ्यासः | Q 2. (ग) | Page 80

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

निर्गच्छति - ______

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

अभ्यासः | Q 2. (घ) | Page 80

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • स्वामी 

अभ्यासः | Q 2. (ङ) | Page 81

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

अभ्यासः | Q 2. (च) | Page 81

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थनानि पूरयत

अभ्यासः | Q 3. (क) | Page 81

बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।

  • इव

  • अपि

  • एव

  • उच्चैः

अभ्यासः | Q 3. (ख) | Page 81

मेघाः______गर्जन्ति।

  • इव

  • अपि

  • एव

  • उच्चैः

अभ्यासः | Q 3. (ग) | Page 81

बकः हंसः ______ श्वेतः भवति।

  • इव

  • अपि

  • एव

  • उच्चैः

अभ्यासः | Q 3. (घ) | Page 81

सत्यम् ______ जयते।

  • इव

  • अपि

  • एव

  • उच्चैः

अभ्यासः | Q 3. (ङ) | Page 81

अहं पठामि, त्वम्  ______ पठ।

  • इव

  • अपि

  • एव

  • उच्चैः

अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-

अभ्यासः | Q 4. (क) | Page 81

अजीजः गृहं गन्तुं किं वाञ्छति?

अभ्यासः | Q 4. (ख) | Page 81

स्वामी मूर्खः आसीत् चतुरः वा?

अभ्यासः | Q 4. (ग) | Page 81

अजीजः कां व्यथां श्रावयति?

अभ्यासः | Q 4. (घ) | Page 81

अन्या मक्षिका कुत्र दशाति?

अभ्यासः | Q 4. (ङ) | Page 81

 स्वामी अजीजाय किं दातुं न इच्छति?

अभ्यासः | Q 5. (क) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत-

हं शिक्षकाय धनं ददामि। (लृट्लकारे)

अभ्यासः | Q 5. (ख) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत-

परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)

अभ्यासः | Q 5.(ग) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)

अभ्यासः | Q 5. (घ) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)

अभ्यासः | Q 5. (ङ) | Page 82

निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)

अभ्यासः | Q 6. | Page 82

अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।

Solutions for 14: अहह आः च

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 6 chapter 14 - अहह आः च - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 6 chapter 14 - अहह आः च

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 6 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 6 CBSE 14 (अहह आः च) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 6 chapter 14 अहह आः च are अहह आः च, कारक और विभक्ति, संस्कृत व्याकरण (६ वीं कक्षा), शब्दरूपाणि, धातुरूपाणि.

Using NCERT Sanskrit - Ruchira Class 6 solutions अहह आः च exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 6 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 14, अहह आः च Sanskrit - Ruchira Class 6 additional questions for Mathematics Sanskrit - Ruchira Class 6 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×