हिंदी

अन्या मक्षिका कुत्र दशाति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अन्या मक्षिका कुत्र दशाति?

एक पंक्ति में उत्तर

उत्तर

अन्या मक्षिका ललाटे दशाति।

shaalaa.com
अहह आः च
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: अहह आः च - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 14 अहह आः च
अभ्यासः | Q 4. (घ) | पृष्ठ ८१

संबंधित प्रश्न

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

निर्गच्छति - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


मेघाः______गर्जन्ति।


बकः हंसः ______ श्वेतः भवति।


सत्यम् ______ जयते।


अजीजः गृहं गन्तुं किं वाञ्छति?


स्वामी मूर्खः आसीत् चतुरः वा?


अजीजः कां व्यथां श्रावयति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×