Advertisements
Advertisements
प्रश्न
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
एक पंक्ति में उत्तर
उत्तर
परिश्रमी जनः धनं प्राप्यति।
shaalaa.com
अहह आः च
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
चतुरः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
आनेतुम् - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
निर्गच्छति - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
उच्चैः - ______
बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।
मेघाः______गर्जन्ति।
बकः हंसः ______ श्वेतः भवति।
सत्यम् ______ जयते।
अहं पठामि, त्वम् ______ पठ।
अजीजः गृहं गन्तुं किं वाञ्छति?
स्वामी मूर्खः आसीत् चतुरः वा?
अन्या मक्षिका कुत्र दशाति?
स्वामी अजीजाय किं दातुं न इच्छति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
स्वामी उच्चैः वदति। (लृङ्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
अजीजः पेटिकां गृह्णाति। (लृट्लकारे)