Advertisements
Advertisements
प्रश्न
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
एक पंक्ति में उत्तर
उत्तर
अहं शिक्षकाय धनं दास्यामि।
shaalaa.com
अहह आः च
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
चतुरः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
निर्गच्छति - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रसन्नः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
उच्चैः - ______
बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।
मेघाः______गर्जन्ति।
सत्यम् ______ जयते।
अहं पठामि, त्वम् ______ पठ।
स्वामी मूर्खः आसीत् चतुरः वा?
अजीजः कां व्यथां श्रावयति?
अन्या मक्षिका कुत्र दशाति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
त्वम् उच्चैः पठसि। (लोट्लकारे)