हिंदी

निर्देशानुसारं लकारपरिवर्तनं कुरुत- हं शिक्षकाय धनं ददामि। (लृट्लकारे) - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

निर्देशानुसारं लकारपरिवर्तनं कुरुत-

हं शिक्षकाय धनं ददामि। (लृट्लकारे)

एक पंक्ति में उत्तर

उत्तर

अहं शिक्षकाय धनं दास्यामि।

shaalaa.com
अहह आः च
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 14: अहह आः च - अभ्यासः [पृष्ठ ८२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 14 अहह आः च
अभ्यासः | Q 5. (क) | पृष्ठ ८२

संबंधित प्रश्न

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

निर्गच्छति - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


मेघाः______गर्जन्ति।


सत्यम् ______ जयते।


अहं पठामि, त्वम्  ______ पठ।


स्वामी मूर्खः आसीत् चतुरः वा?


अजीजः कां व्यथां श्रावयति?


अन्या मक्षिका कुत्र दशाति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×