Advertisements
Advertisements
Question
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
Solution
अहं शिक्षकाय धनं दास्यामि।
APPEARS IN
RELATED QUESTIONS
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
चतुरः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
आनेतुम् - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
निर्गच्छति - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
उच्चैः - ______
बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।
मेघाः______गर्जन्ति।
बकः हंसः ______ श्वेतः भवति।
स्वामी मूर्खः आसीत् चतुरः वा?
अजीजः कां व्यथां श्रावयति?
अन्या मक्षिका कुत्र दशाति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
स्वामी उच्चैः वदति। (लृङ्लकारे)
अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।