English

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- उच्चैः - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______

Options

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

MCQ

Solution

उच्चैः- नीचैः

shaalaa.com
अहह आः च
  Is there an error in this question or solution?
Chapter 14: अहह आः च - अभ्यासः [Page 81]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 14 अहह आः च
अभ्यासः | Q 2. (च) | Page 81

RELATED QUESTIONS

अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्ते अकस्मात्
सद्यः पृथ्वीम्
सहसा गगनम्
धनम् शीघ्रम्
आकाशम् करे
धराम् द्रविणम्

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

निर्गच्छति - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


मेघाः______गर्जन्ति।


सत्यम् ______ जयते।


स्वामी मूर्खः आसीत् चतुरः वा?


अजीजः कां व्यथां श्रावयति?


अन्या मक्षिका कुत्र दशाति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

हं शिक्षकाय धनं ददामि। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×