Advertisements
Advertisements
Question
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
निर्गच्छति - ______
Options
प्रविशति
सेवकः
मूर्खः
नेतुम्
नीचैः
दुःखितः
Solution
निर्गच्छति - प्रविशति
APPEARS IN
RELATED QUESTIONS
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
चतुरः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
आनेतुम् - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
उच्चैः - ______
बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।
मेघाः______गर्जन्ति।
बकः हंसः ______ श्वेतः भवति।
अहं पठामि, त्वम् ______ पठ।
अजीजः गृहं गन्तुं किं वाञ्छति?
अजीजः कां व्यथां श्रावयति?
अन्या मक्षिका कुत्र दशाति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
स्वामी उच्चैः वदति। (लृङ्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
त्वम् उच्चैः पठसि। (लोट्लकारे)