English

अहं पठामि, त्वम् ______ पठ। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अहं पठामि, त्वम्  ______ पठ।

Options

  • इव

  • अपि

  • एव

  • उच्चैः

MCQ

Solution

अहं पठामि, त्वम्  अपि पठ।

shaalaa.com
अहह आः च
  Is there an error in this question or solution?
Chapter 14: अहह आः च - अभ्यासः [Page 81]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 14 अहह आः च
अभ्यासः | Q 3. (ङ) | Page 81

RELATED QUESTIONS

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


बकः हंसः ______ श्वेतः भवति।


अजीजः गृहं गन्तुं किं वाञ्छति?


स्वामी मूर्खः आसीत् चतुरः वा?


अन्या मक्षिका कुत्र दशाति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

हं शिक्षकाय धनं ददामि। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×