Advertisements
Advertisements
Question
स्वामी मूर्खः आसीत् चतुरः वा?
One Line Answer
Solution
स्वामी चतुरः आसीत्।
shaalaa.com
अहह आः च
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
चतुरः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
आनेतुम् - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रसन्नः - ______
बकः हंसः ______ श्वेतः भवति।
सत्यम् ______ जयते।
अहं पठामि, त्वम् ______ पठ।
अजीजः गृहं गन्तुं किं वाञ्छति?
अजीजः कां व्यथां श्रावयति?
स्वामी अजीजाय किं दातुं न इच्छति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
परिश्रमी जनः धनं प्राप्स्यति। (लट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
अजीजः पेटिकां गृह्णाति। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
त्वम् उच्चैः पठसि। (लोट्लकारे)