English

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत- चतुरः - - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______

Options

  • प्रविशति

  • सेवकः

  • मूर्खः

  • नेतुम्

  • नीचैः

  • दुःखितः

MCQ

Solution

चतुरः - मूर्खः

shaalaa.com
अहह आः च
  Is there an error in this question or solution?
Chapter 14: अहह आः च - अभ्यासः [Page 80]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 14 अहह आः च
अभ्यासः | Q 2. (क) | Page 80

RELATED QUESTIONS

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

आनेतुम् - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


सत्यम् ______ जयते।


अहं पठामि, त्वम्  ______ पठ।


अजीजः गृहं गन्तुं किं वाञ्छति?


स्वामी मूर्खः आसीत् चतुरः वा?


अजीजः कां व्यथां श्रावयति?


अन्या मक्षिका कुत्र दशाति?


 स्वामी अजीजाय किं दातुं न इच्छति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।

(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।

(ख) अजीजः सरलः परिश्रमी च आसीत्।

(ग) अजीजः पेटिकाम् आनयति।

(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।

(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।

(च) मक्षिके स्वामिनं दशतः।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×