Advertisements
Advertisements
प्रश्न
अन्या मक्षिका कुत्र दशाति?
उत्तर
अन्या मक्षिका ललाटे दशाति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-
क | ख |
हस्ते | अकस्मात् |
सद्यः | पृथ्वीम् |
सहसा | गगनम् |
धनम् | शीघ्रम् |
आकाशम् | करे |
धराम् | द्रविणम् |
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
चतुरः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
निर्गच्छति - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
स्वामी - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
प्रसन्नः - ______
मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-
उच्चैः - ______
मेघाः______गर्जन्ति।
सत्यम् ______ जयते।
अजीजः गृहं गन्तुं किं वाञ्छति?
अजीजः कां व्यथां श्रावयति?
स्वामी अजीजाय किं दातुं न इच्छति?
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
हं शिक्षकाय धनं ददामि। (लृट्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
स्वामी उच्चैः वदति। (लृङ्लकारे)
निर्देशानुसारं लकारपरिवर्तनं कुरुत-
त्वम् उच्चैः पठसि। (लोट्लकारे)
अधोलिखितानां वाक्यानि घटनाक्रमानुसारं लिखत।
(क) स्वामी अजीजाय अवकाशस्य पूर्णं धनं ददाति।
(ख) अजीजः सरलः परिश्रमी च आसीत्।
(ग) अजीजः पेटिकाम् आनयति।
(घ) एकदा सः गृहं गन्तुम् अवकाशं वाञ्छति।
(ङ) पीडितः स्वामी अत्युच्चैः चीत्करोति।