मराठी

मेघाः______गर्जन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मेघाः______गर्जन्ति।

पर्याय

  • इव

  • अपि

  • एव

  • उच्चैः

MCQ

उत्तर

 मेघाः उच्चै गर्जन्ति।

shaalaa.com
अहह आः च
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: अहह आः च - अभ्यासः [पृष्ठ ८१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 14 अहह आः च
अभ्यासः | Q 3. (ख) | पृष्ठ ८१

संबंधित प्रश्‍न

अधोलिखितानां पदानां समुचितान् अर्थान् मेलयत-

हस्ते अकस्मात्
सद्यः पृथ्वीम्
सहसा गगनम्
धनम् शीघ्रम्
आकाशम् करे
धराम् द्रविणम्

मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

चतुरः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

स्वामी - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

प्रसन्नः - ______


मञ्जूषातः उचितं विलोमपदं चित्वा लिखत-

उच्चैः - ______


बालकाः बालिकाः ______ क्रीडाक्षेत्रे क्रीडन्ति।


बकः हंसः ______ श्वेतः भवति।


सत्यम् ______ जयते।


अजीजः गृहं गन्तुं किं वाञ्छति?


स्वामी मूर्खः आसीत् चतुरः वा?


अजीजः कां व्यथां श्रावयति?


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

स्वामी उच्चैः वदति। (लृङ्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

अजीजः पेटिकां गृह्णाति। (लृट्लकारे)


निर्देशानुसारं लकारपरिवर्तनं कुरुत-

त्वम् उच्चैः पठसि। (लोट्लकारे)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×